० - शून्यम्
१ - एकः (पुल्लिंग), एका (स्त्रीलिंग) , एकम् (नपुंसकलिंग),
२ - द्वौ, द्वे, द्वे
३ - त्रयः,तिस्रः,त्रीणि
४ -चत्वारः चतस्रः, चत्वारि
चार (४) के बाद सभी संखाएँ सभी लिंगों में एकसमान रूप में होती हैं।
५ - पंच
६ - षट्
७ - सप्त
८ - अष्ट:
९ - नव
१० - दश
११ - एकादश
१२ - द्वादश
१३ - त्रयोदश
१४ - चतुर्दश
१५ - पंचदश
१६ - षोडश
१७ - सप्तदश
१८ - अष्टादश
१९ - नवदश/ऊनविंशतिः/एकोनविंशतिः
२० - विंशतिः
२१ - एकविंशतिः
२२ - द्वाविंशतिः
२३ - त्रिंविंशतिः
२४ - चतुर्विंशतिः
२५ - पंचविंशतिः
२६ - षडविंशतिः
२७ - सप्तविंशतिः
२८ - अष्टविंशतिः
२९ - नवविंशतिः/एकोनत्रिंशत्/ऊनत्रिंशत्
३० - त्रिंशत्
४० - चत्वारिंशत्
५० - पंचाशत्
६० - षष्टिः
७० - सप्ततिः
८० - अशीतिः
९० - नवतिः
१०० - शतम्
१००० - सहस्रम्
१००००० - लक्षम्
१००,००,००० - कोटि
आधा - अर्धम्
एक पाव - पादम्, अर्धार्धम्
पूरा - पूर्णम्
अनन्त - अनन्तम्
No comments:
Post a Comment