Monday, May 27, 2019

#लुङ् सामान्यभूत

ॐ सुरभारत्यै नमः ॥ जयसियाराम ॥

    #लुङ्(१) सामान्यभूत

अभूत्  अभूताम्  अभूवन्
अभूः   अभूतम्   अभूत
अभूवम्  अभूव   अभूम

१)किम् अभूत् ?
   (क्या हुआ ?)
२)एतौ कथम् अभूताम् ?
   (ये दोनों कैसे हो गये?)
३)बालकाः किशोराः अभूवन् ।
   (बच्चे किशोर हो गये ।)

४)त्वं तु वृद्धः अभूः ।
   (तुम तो बूढ़े हो गये।)
५)युवां तु गौरौ अभूतम् ।
   (तुम दोनों तो गोरे हो गये।)
६)यूयम् अस्वस्थाः कथम् अभूत ?
   (तुम सब बीमार कैसे हुए ?)

७)अहं पुनः प्रधानमन्त्री अभूवम् ।
   (मैं फिर से प्रधानमंत्री बन गया ।)😊
८)आवां धीमन्तौ अभूव ।
   (हम दोनों बुद्धिमान् हो गये ।)
९)वयं संस्कृतज्ञाः अभूम ।
  (हम सब संस्कृतज्ञ हो गये ।)😍

जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥

No comments:

Post a Comment