ॐ सुरभारत्यै नमः ॥ जयसियाराम ॥
#लुङ्(१) सामान्यभूत
अभूत् अभूताम् अभूवन्
अभूः अभूतम् अभूत
अभूवम् अभूव अभूम
१)किम् अभूत् ?
(क्या हुआ ?)
२)एतौ कथम् अभूताम् ?
(ये दोनों कैसे हो गये?)
३)बालकाः किशोराः अभूवन् ।
(बच्चे किशोर हो गये ।)
४)त्वं तु वृद्धः अभूः ।
(तुम तो बूढ़े हो गये।)
५)युवां तु गौरौ अभूतम् ।
(तुम दोनों तो गोरे हो गये।)
६)यूयम् अस्वस्थाः कथम् अभूत ?
(तुम सब बीमार कैसे हुए ?)
७)अहं पुनः प्रधानमन्त्री अभूवम् ।
(मैं फिर से प्रधानमंत्री बन गया ।)😊
८)आवां धीमन्तौ अभूव ।
(हम दोनों बुद्धिमान् हो गये ।)
९)वयं संस्कृतज्ञाः अभूम ।
(हम सब संस्कृतज्ञ हो गये ।)😍
जयतु संस्कृतम् ॥ॐ॥ जयतु भारतम् ॥
No comments:
Post a Comment